A direction to devotees for Visesha Prarthanas
In these difficult times that the country and entire humanity is facing, Prarthana (prayers) are required along with Prayatna (loukika efforts). HH Pujya Sri Sankaracharya Swamigal has directed astikas to perform parayanam of Hanuman Chalisa and following shlokas: बालाम्बिकेश वैद्येश भवरोगहरेति च। सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीम् किरन्तीमङ्गेभ्यः किरणनिकुरुम्बममृतरसं The four shlokas can be done for a minimum of 16 times per day at Puja place at home.
अच्युतानन्त गोविन्द नामोच्चारणभेषजात्।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम्॥
जपेन्नाम स्मरेन्नित्यं महारोगनिवारणम्॥
विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः।
करालं यत् क्ष्वेलं कबलितवतः कालकलना
न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा॥
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः।
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया॥
