Shri Kanchi Kamakoti Peetham - Calendar २०१३-२०१४

२०१३

चैत्रमासः


दिनः

      वासरः

         विशेषः

१४-४-२०१३ (विजय-शुक्ल-चतुर्थी)

भानुवासरः

तमिल् वर्ष प्रारम्भः

१९-४-२०१३ (विजय-शुक्ल-नवमी)

शुक्रवासरः

श्री राम नवमी

२०-४-२०१३ (विजय-शुक्ल-दशमी)

स्थिरवासरः

श्री राम पट्टाभिषेकः

२३-४-२०१३ (विअय-शुक्ल-द्वादशी)

मङ्गलवासरः

प्रदोष पूजा

२५-४-२०१३ (विजय-शुक्ल-पौर्णमी)

गुरुवासरः

पौर्णमी पूजा

७-५-२०१३ (विजय-कृष्ण-त्रयोदशी)

मङ्गलवासरः

प्रदोष पूजा

वैशाखमासः


१५-५-२०१३ (विजय-शुक्ल-पञ्चमी)

बुधवासरः

शङ्कर जयन्ती

२२-५-२०१३ (विजय-शुक्ल-द्वादशी)

बुधवासरः

प्रदोष पूजा

२३-५-२०१३ (विजय-शुक्ल-त्रयोदशी)

गुरुवासरः

नृसिंह जयन्ती

२४-५-२०१३ (विजय-शुक्ल-चतुर्दशी)

शुक्रवासरः

पौर्णमी पूजा

२५-५-२०१३ (विजय-शुक्ल-पौर्णमी)

स्थिरवासरः

पूज्यश्री चन्द्रशेखरेन्द्र सरस्वती स्वामी जयन्ती

५-६-२०१३ (विजय-कृष्ण-द्वादशी)

बुधवासरः

प्रदोष पूजा

ज्येष्टमासः


२१-६-२०१३ (विजय-शुक्ल-त्रयोदशी)

शुक्रवासरः

प्रदोष पूजा

२२-६-२०१३ (विजय-शुक्ल-चतुर्दशी)

स्थिरवासरः

पौर्णमी पूजा

५-७-२०१३ (विजय-कृष्ण-त्रयोदशी)

शुक्रवासरः

प्रदोष पूजा

 

आषाढमासः


१६-७-२०१३ (विजय-शुक्ल-अष्टमी)

मङ्गलवासरः

दक्षिणायन पुण्यकालः

२०-७-२०१३ (विजय-शुक्ल-द्वादशी)

स्थिरवासरः

प्रदोष पूजा

२२-७-२०१३ (विजय-शुक्ल-पौर्णमी)

सोमवासरः

व्यास पूजा, चातुर्मास्य प्रारम्भः, पौर्णमीपूजा

२४-७-२०१३ (विजय-कृष्ण-द्वितीया)

बुधवासरः

पूज्यश्री जयेन्द्र सरस्वती स्वामी जयन्ती

४-८-२०१३ (विजय-कृष्ण-त्रयोदशी)

भानुवासरः

प्रदोष पूजा

श्रावणमासः


१८-८-२०१३ (विजय-शुक्ल-द्वादशी)

भानुवासरः

प्रदोष पूजा

२०-८-२०१३ (विजय-शुक्ल-चतुर्दशी)

मङ्गलवासरः

ऋक्, यजुर् उपाकर्मा, पौर्णमी पूजा

२१-८-२०१३ (विजय-कृष्ण-प्रथमा)

बुधवासरः

गायत्री जपः

२८-८-२०१३ (विजय-कृष्ण-अष्टमी)

बुधवासरः

गोकुलाष्टमी

२-९-२०१३ (विजय-कृष्ण-द्वादशी)

सोमवासरः

प्रदोष पूजा

भाद्रपदमासः


७-९-२०१३ (विजय-शुक्ल-द्वितीया)

स्थिरवासरः

साम उपाकर्मा

९-९-२०१३ (विजय-शुक्ल-चतुर्थी)

सोमवासरः

विनायक चतुर्थी

१७-९-२०१३ (विजय-शुक्ल-त्रयोदशी)

मङ्गलवासरः

प्रदोष पूजा

१८-९-२०१३ (विजय-शुक्ल-चतुर्दशी)

बुधवासरः

पौर्णमी पूजा

१९-९-२०१३ (विजय-शुक्ल-पौर्णमी)

गुरुवासरः

विश्वरूप यात्रा, चातुर्मास्य पूर्तिः

१-१०-२०१३ (विजय-कृष्ण-द्वादशी)

मङ्गलवासरः

यतिमहालयम्

२-१०-२०१३ (विजय-कृष्ण-त्रयोदशी)

बुधवासरः

प्रदोष पूजा

आश्विनमासः


५-१०-२०१३ (विजय-शुक्ल-प्रथमा)

स्थिरवासरः

शारदा नवरात्री प्रारम्भः

१०-१०-२०१३ (विजय-शुक्ल-षष्टी)

गुरुवासरः

सरस्वती आवाहनम्

१२-१०-२०१३ (विजय-शुक्ल-अष्टमी)

स्थिरवासरः

सरस्वती पूजा

१३-१०-२०१३ (विजय-शुक्ल-नवमी)

भानुवासरः

विजयदशमी

१६-१०-२०१३ (विजय-शुक्ल-द्वादशी)

बुधवासरः

प्रदोष पूजा

१८-१०-२०१३ (विजय-शुक्ल-पौर्णमी)

शुक्रवासरः

अन्नाभिषेकः, पौर्णमी पूजा

१-११-२०१३ (विजय-कृष्ण-त्रयोदशी)

शुक्रवासरः

प्रदोष पूजा

२-११-२०१३ (विजय-कृष्ण-चतुर्दशी)

स्थिरवासरः

दीपावलिः

कार्तिकमासः


४-११-२०१३ (विजय-शुक्ल-प्रथमा)

सोमवासरः

कृत्तिका सोमवार पूजा

८-११-२०१३ (विजय-शुक्ल-षष्टी)

शुक्रवासरः

स्कन्द षष्टी

११-११-२०१३ (विजय-शुक्ल-नवमी)

सोमवासरः

कृत्तिका सोमवार पूजा

१४-११-२०१३ (विजय-शुक्ल-द्वादशी)

गुरुवासरः

बृन्दावन द्वादशी, तुलसी विवाहः

१५-११-२०१३ (विजय-शुक्ल-त्रयोदशी)

शुक्रवासरः

प्रदोष पूजा

१६-११-२०१३ (विजय-शुक्ल-चतुर्दशी)

स्थिरवासरः

पौर्णमी पूजा

१७-११-२०१३ (विजय-शुक्ल-पौर्णमी)

भानुवासरः

कृत्तिका दीपः

१८-११-२०१३ (विजय-कृष्ण-प्रथमा)

सोमवासरः

कृत्तिका सोमवार पूजा

२५-११-२०१३ (विजय-कृष्ण-सप्तमी)

सोमवासरः

कृत्तिका सोमवार पूजा

३०-११-२०१३ (विजय-कृष्ण-द्वादशी)

स्थिरवासरः

प्रदोष पूजा

२-१२-२०१३ (विजय-कृष्ण-चतुर्दशी)

सोमवासरः

कृत्तिका सोमवार पूजा

       
मार्गशिरमासः


१४-१२-२०१३ (विजय-शुक्ल-द्वादशी)

स्थिरवासरः

प्रदोष पूजा

१६-१२-२०१३ (विजय-शुक्ल-चतुर्दशी)

सोमवासरः

धनुर्मास पूजा प्रारम्भः, पौर्णमी पूजा

१८-१२-२०१३ (विजय-कृष्ण-प्रथमा)

बुधवासरः

आरुद्रा दर्शनम्

२१-१२-२०१३ (विजय-कृष्ण-चतुर्थी)

स्थिरवासरः

मकरायण पुण्यकालः

२९-१२-२०१३ (विजय-कृष्ण-द्वादशी)

भानुवासरः

पूज्यश्री चन्द्रशेखरेन्द्र सरस्वती स्वामी आराधना

३०-१२-२०१३ (विजय-कृष्ण-त्रयोदशी)

सोमवासरः

प्रदोष पूजा

१-१-२०१४ (विजय-कृष्ण-अमावास्या

बुधवासरः

हनुमत् जयन्ती

पुष्यमासः


११-१-२०१४ (विजय-शुक्ल-एकादशी)

स्थिरवासरः

वैकुण्ठ एकादशी   

१३-१-२०१४ (विजय-शुक्ल-त्रयोदशी)

सोमवासरः

भोगी, प्रदोष पूजा

१४-१-२०१४ (विजय-शुक्ल-चतुर्दशी)

मङ्गलवासरः

उत्तरायण पुण्यकालः, मकरसङ्क्रान्तिः, धनुर्मास पूजा पूर्तिः

१५-१-२०१४ (विजय-शुक्ल-पौर्णमी)

बुधवासरः

पौर्णमी पूजा

२८-१-२०१४ (विजय-कृष्ण-द्वादशी)

मङ्गलवासरः

प्रदोष पूजा

माघमासः


४-२-२०१४ (विजय-शुक्ल-पञ्चमी)

मङ्गलवासरः

वसन्त पञ्चमी

६-२-२०१४ (विजय-शुक्ल-सप्तमी)

गुरुवासरः

रथ सप्तमी

१२-२-२०१४ (विजय-शुक्ल-त्रयोदशी)

बुधवासरः

प्रदोष पूजा

१४-२-२०१४ (विजय-शुक्ल-पौर्णमी)

शुक्रवासरः

पौर्णमी पूजा

२२-२-२०१४ (विजय-कृष्ण-सप्तमी)

स्थिरवासरः

पूज्यश्री चन्द्रशेखरेन्द्र सरस्वती स्वामी कलवै परमेष्ठी गुरु आराधना

२६-२-२०१४ (विजय-कृष्ण-द्वादशी)

बुधवासरः

पूज्यश्री शङ्कर विजयेन्द्र सरस्वती स्वामी जयन्ती

२७-२-२०१४ (विजय-कृष्ण-त्रयोदशी)

गुरुवासरः

प्रदोष पूगा, महाशिवरात्री

१-३-२०१४ (विजय-कृष्ण-अमावास्या)

स्थिरवासरः

पूज्यश्री महादेवेन्द्र सरस्वती स्वामी कलवै परमगुरु आराधना

फाल्गुणमासः


१४-३-२०१४ (विजय-शुक्ल-त्रयोदशी)

शुक्रवासरः

प्रदोष पूजा

१५-३-२०१४ (विजय-शुक्ल-चतुर्दशी)

स्थिरवासरः

पौर्णमी पूजा

२८-३-२०१४ (विजय-कृष्ण-द्वादशी)

शुक्रवासरः

प्रदोष पूजा

३०-३-२०१४ (विजय-कृष्ण-अमावास्या)

भानुवासरः

पूज्यश्री महादेवेन्द्र सरस्वती स्वामी इलैयात्तङ्गुडी परात्पर गुरु आराधना

चैत्रमासः


३१-३-२०१४ (जय-शुक्ल-प्रथमा)

सोमवासरः

युगादिः, वसन्त नवरात्री प्रारम्भः

८-४-२०१४ (जय-शुक्ल-नवमी)

मङ्गलवासरः

श्री राम नवमी

९-४-२०१४ (जय-शुक्ल-दशमी)

बुधवासरः

श्री राम पट्टाभिषेकः

१२-४-२०१४ (जय-शुक्ल-द्वादशी)

स्थिरवासरः

प्रदोष पूजा

१४-४-२०१४ (जय-शुक्ल-चतुर्दशी)

सोमवासरः

तमिल् वर्ष प्रारम्भः, पौर्णमी पूजा