गौरीदशकम

 

लीलारब्धस्थापितलुप्ताखिललोकां

लोकातीतैर्यॊगिभिरन्तश्चिरमृग्याम।

बालादित्यश्रेणिसमानद्युतिपुंजां

गौरीमम्बामम्बुरुहाक्षीमहमीडे॥१॥

 

प्रत्याहारध्यानसमाधिस्थितिभाजां

नित्यं चित्तॆ निर्वृतिकाष्टां कलयंतीम।

सत्यज्ञानानन्दमयीं तां तनुरूपां

गौरीमम्बामम्बुरुहाक्षीमहमीडे॥२॥

 

चन्द्रापीडानन्दितमन्दस्मितवक्त्रां

चन्द्रापीडालंकृतनीलालकशोभाम।

इंद्रोपेंद्राद्यर्चितपादाम्बुजयुग्मां

गौरीमम्बामम्बुरुहाक्षीमहमीडे॥३॥

 

आदिक्षान्तामक्षरमूर्त्या विलसन्तीं

भूते भूते भूतकदंबप्रसवित्रीम।

शब्दब्रह्मानंदमयीं तां तटिदाभां

गौरीमंबामंबुरुहाक्षीमहमीडॆ॥४॥

 

मूलाधारादुत्थितवीथ्या विधिरन्ध्रं

सौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम।

यॆयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां

गौरीमंबामम्बुरुहाक्षीमहमीडॆ॥५॥

 

नित्यः शुद्धॊ निष्कल एकॊ जगदीशः

साक्षी यस्याः सर्गविधौ संहरणॆ च।

विश्वत्राणक्रीडनलॊलां शिवपत्नीं

गौरीमम्बामम्बुरुहाक्षीमहमीडॆ॥६॥

 

यस्याः कुक्षौ लीनमखण्डं जगदण्डं

भूयॊभूयः प्रादुरभूदुत्थितमॆव।

पत्या सार्धं तां रजताद्रौ विहरन्तीं

गौरीमम्बामम्बुरुहाक्षीमहमीडॆ॥७॥

 

यस्यामॊतं प्रॊतमशॆषं मणिमाला

सूत्रॆ यद्वत क्वापि चरं चाप्यचरं च।

तामध्यात्मज्ञानपदव्या गमनीयां

गौरीमम्बामम्बुरुहाक्षीमहमीडॆ॥८॥

 

नानाकारैः शक्तिकदम्बैर्भुवनानि

वाप्य स्वैरं क्रीडति यॆयं स्वयमॆका।

कल्याणीं तां कल्पलतामानतिभाजां

गौरीमम्बामम्बुरुहाक्षीमहमीडॆ॥९॥

 

आशापाशक्लॆशविनाशं विदधानां

पादाम्भॊजध्यानपराणां पुरुषाणाम।

ईशामीशार्धाङ्गहरां तामभिरामां

गौरीमम्बामम्बुरुहाक्षीमहमीडॆ॥१०॥

 

प्रातःकालॆ भावविशुद्धः प्रणिधाना-

द्भक्त्या नित्यं जल्पति गौरीदशकं यः।

वाचां सिद्धिं संपदमग्र्यां शिवभक्तिं

तश्यावश्यं पर्वतपुत्री विदधाति॥११॥

 

 

                        जय जय शङ्कर हर हर शङ्कर